Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
300
आयुर्वेदसूत्रे
आश्लेषानक्षत्रविगतियोगग्रहयुक्तसमययोगात् पाण्ड्वामयः
प्रवर्तते। क ख वर्णद्योतकयावत्सिरानालावृततत्तत्सजातीयद्रव्य
योगकरणं पाण्डामयनिवर्तकम्। मखानक्षत्र विगतिजातग्रहयुक्तकालविशेषवशात् श्वासा
मयः प्रपद्यते । ग घ वर्णद्योतकयावरिसरानालावृतयावदोषधयस्तन्निवर्तकाः। पितृदेवताराधनजपहोमा भेषजम् । फल्गुनीनक्षत्रात्मकविषमगतिजातसमयविशेषवशात्कासा
मयस्सम्पद्यते । अ वर्णशापकयावत्सिरानालावृतोषधियोगकरणं कासा.
मयनिवर्तकम् । अर्यमदेवताप्रार्थनं विधिः । फल्गुनीनक्षत्रविगतिजातग्रहयुक्तकालवशात्कुष्ठामयः प्रप
द्यते । च छ वर्णद्योतकयावत्सिरानालावृतौषधियोगकरणं कुष्ठामयनिवर्तकम् । भगदेवताप्रार्थनं विधिः । हस्तोडुविगतिजातग्रहयुक्तं कालवशान्मेहामयो भासते। १६ ज झ वर्णद्योतकयावत्सिरानालावृतौषधयोगकरणं
मेहामयनिवर्तकम् । सवितृदेवताप्रार्थनं भेषजम् । चित्तानक्षत्रविगतियोगजातग्रहयुक्तसमयविशेषवशान्म्
जमयः सम्पद्यते।
५
1देवतार्चनं नोक्तं वा? लेखकेन त्यक्तं वा?
For Private And Personal Use Only

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347