Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 333
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 आयुर्वेदसूत्रे कवित्वाथयोगाः। क्वचिच्चूर्णादयः । क्वचित्तैललेहघृतादयश्च । अश्विनीदेवतार्चनं तत्र भेषजम् । तत्तन्नक्षत्रविगतियोगग्रहयुक्तकालसंयोगवशाजातज्वराः कष्टसाध्याः । निवर्त्यनिवर्तकशानं यथायोग तनिवतकम् । भरणिविगतियोगग्रहयुक्तकालसंयोगादातसारामयाः . प्रदृश्यन्ते । इवर्णज्ञापकयावत्सिरानालावृततत्तदोषधियोगाः तनि वर्तकाः । यमदेवतार्चनं निवर्तकम् । कृत्तिकाभाविरुद्धगतिजातग्रहयुक्तकालसंयोगवशावहणी रोगः प्रपद्यते । उवर्णशापक पावात्सरानालावृतौषधि रोगकरणं ग्रहणी रोगनिवर्तकम् । अग्निदेवताप्रार्थनावेधिः निवर्तकः । रोहिणोऋक्ष विगतियोगजातग्रहयुक्तकालसंयोगवशाद रोगप्रवृत्तिः । ऋवर्णद्योतकयावत्सिरानालास्तनिवर्तकद्रन्यं अर्शोरो. गनिवर्तकम् । प्रजापतिदेवताप्रार्थनं तत्र भेषजम् । मृगशीर्षविरुद्धगतियोगजातग्रहयुक्तकालसंयोगवशाद. जीर्णामयाः प्रपद्यन्ते। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347