Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 329
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 आयुर्वेदसूत्रे ~ ~ पुनर्वसूभाप्रतिपादकं सप्तत्रिंशत्सिराधारकं पैवर्णाधार__ कमलं रतिसुखकारकम् । तिथ्यतारारूपं सुप्तत्रिंशत्सिरावृतं ओवर्णाश्रितनामि पनं श्वासपवनगतिकारकम् । आश्लेषानक्षत्रात्मकं साप्तत्रिंशत्सिरावृतं औवर्णाधारभूतं कुण्डलीकृतनाभ्यावृतपनं पवनगतिकारकम् । ९ मखानक्षत्रात्मकं सप्तविंशत्सिरावलम्बकं 'अम्' इत्यनु सारबोधकनाभ्यावृतपद्म पाचकपित्तप्रतिपादकम् । १० फल्गुनीनक्षत्ररूपं सप्तत्रिंशत्सिरावलम्बकवर्णज्ञापक वृषणद्वयप- सप्तधात्वङ्कुरालवालपोषकम् । ११ उत्तरफल्गुनी नक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्वखवर्ण ज्ञापकरामराजपनं विसर्जनरूपसुखहेतुकम् । • १२ फल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकखवर्णज्ञापकस्वाधिष्ठानपझं सर्वाशयद्योतकम् ।। १३ हस्तोडुरूपप्रतिपादकं सप्तत्रिंशत्सिराश्रितगवर्णज्ञापिदक्षिणपक्षपद्मं गर्भाशयकारकम् । १४ चित्रानक्षत्ररूपं सप्तविंशत्सिरावृतं घवर्णयोधकवामपक्ष गतपनं परिपूर्णगर्भाशयकारणम् । स्वातीताराप्रतिपादक सप्ताशस्सिर धारक वर्णशा पकं दक्षिणहस्तपनं तत्तच्छरीरगतभिन्नस्वर ज्ञापकमा१६ विशाखानत्ररूपं सप्तत्रिंशत्सिरावलम्बकचवर्णद्योतकवा___ महस्तपनं स्त्रीपुंसस्वरभेदशापकम् । । तृतीयं फल्गुनीनक्षत्रमिदमधिकामिति भाति. हस्तद्वयपा --A&C. 3 सर्व-A&C. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347