Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 327
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 आयुर्वेदसूत्रे अग्निं वा वादित्यः सायं प्रविशति । तस्मादग्निर्दूरान दहशे। सूर्यश्चक्षुर्गमयतु । सूर्यो मे चक्षुषि श्रितः । चक्षुईदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि । ३१ मनोविकाराकारकमन्नमद्यात् । ३२ रसवव्यं शिरोनिरामयकारकम् । सर्वेन्द्रियाह्लादकम् । ३३ दुस्संयोगवर्णमनोद्रव्यं पश्चप्राणाधारकम् । ३४ चन्द्रमा मे मनसि श्रितः । मनो हृदये । हृदयं मयि । अह ममृते । अमृतं ब्रह्मणि। अन्द्रव्यं सर्वशरीरपोषकम् । रेतो वा आपः । आपो मे रेतसि श्रिताः। रेतो हृदये। हृदयं माय। अहममृते । अमृतं ब्रह्मणि । रेतसो वा तस्मिन्नेतो दधाति । विगन्धविगतरसालवालं सर्वशरीरपोषकम् । ३८ पृथिवी मे शरीरे श्रिता । शरीरं हृदयं । हृदयं मयि । अह- ममृते । अमृतं ब्रह्मणि। यावत्सरसवाव्यं निरामयकारकम् । यावत्तनूरुहस्तावत्तनूंषि भिनति । ओषधयः सोमे राशि प्रविष्ठाः । पृथिवी तनुम् । ओषधि. वनस्पतयो मे लोमसु श्रिताः । लोमानि हृदये । हृदयं माय । अहममृते । अमृतं ब्रह्मणि। ४२ इन्द्रो मे बले श्रितः । बलं हृदये । हृदयं मयि । अहममृते। __ अमृतं ब्रह्मणि । ४३ 1 ते. ब्रा. III. 10, 8, 17. 2 A कोशे नेदं 'इन्द्रो मे-ब्रह्मणि' इति वाक्यं दृश्यते। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347