Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 326
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir त्रयोदशः प्रश्नः 201 नाजारितं रसं मारयेत् । जारिता रसा आरोग्यभक्तिमुक्तिप्रदायकाः । सोमरसास्सपित्तास्सविषाः पाकीकृता रसासृङमांसगामपित्तज्वरानुगत पवनपित्तविभ्रमतन्द्रारुग्दाहदोषप्रजागरोपनियतकाः। २० मृतलोहामृतं सपाकीकृताशुद्धरसाः मेदोस्थिगतवि. कारानुसरितपवनपित्तद्वन्द्वहेतुकरसा जीर्णाजन्यामपित्तविषक्रिमिकण्ठकुब्जसिताङ्गकर्णिकरक्तजिह्वातले तन्द्रादाहशोषप्रकोपनिवर्तकाः । यावन्द्वन्धपवनाजीर्णजन्यामविकारकवचनदोषा यावद्धः हिईश्यन्ते, याबद्गन्धेतराजीर्णजन्यामविकारपित्तदोषा यावद्देहे प्रभवन्ति, यावद्गन्धपवनाजीर्णजन्यामविकारपित्तजनकदोषाः यावद्वहिः प्रदृश्यन्ते; ताव गन्धविशेषाशानं दोषत्रयपूरितहेतुकाजीर्णजन्यामपवनविकारदोषाः। रसविरसवव्यादनाजीणजन्यामविशेषः पित्तदोषः। , २३ न तैजनजन्यः पित्तदोषः। बहिःस्थिता दोषा दन्तविकारकारकाः । . २५ पञ्चाशद्वर्णाधिष्ठिता यथायोग तथा तत्तदङ्गाभिवर्धकाः । २६ बाह्याग्निराग्निस्थाने ज्वलयति । अग्निमें वाचि श्रितः, वाग्वृदये, हृदयं मयि, अहममृते अमृतं ब्रह्मणि। वाक्प्रवर्तकः सिराधमनीः प्रज्वलयति । वायुमें प्राणे थितः । प्राणो हृदये। हृदयं माय । अहममृते । अमृतं ब्रह्मणि। 1 ' याव' इत्येवा मूले पाठः, वायुः प्रवर्तकः. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347