Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
290
www.kobatirth.org
आयुर्वेदसू
लक्षणान्यपि तथा । योग्यैस्तच निवर्तयेत् । मनेकहेतुकद्रव्यमनेक कार्यकृत् ।
अनामपालनं कुर्यात् ।
आमं हि सर्वरोगाणाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
आदि भूतमाह ब्रह्मा ।
गन्धगुणभूयिष्ठ पार्थिवद्रव्यावयवादिकरसविरसद्रव्यावनजन्यामपित्तविषयक्रिमिग्रस्त सिराविकार- रसासृधातुविकारा अत्र दृश्यन्ते । रसविरसवद्रव्यादनाजीर्णजन्यामज्वरे लङ्घनं विशोषकद्र
व्यं च तत्र भेषजम् । तच्छोफपाण्ड्डामयातिसाराशैसि कुष्ठरक्तपित्तमेहविकारा
श्यन्ते ।
अनेक रोगानुगतो बहुरोगपुरोगमः । इतिहेतुकं षड्रसविरसद्रव्यं यथायोगं धातुनाशकृत् ।
रसो ह्यसृक् । रसो वै सः । रसं हैवायं लब्ध्वाऽऽनन्दी
भवति ।
1
शुक्ले स्वादु | मज्जाssम्लम् । अस्थि लवणम् । मेदः तिक्तम् । मांखे ऊषणम् । कषायरसाः रसासृग्धातुपोषकाः ।
रसास्वादु | मांसमाम्लं । मेदो लवणम् । अस्थि तितम् | मज्जोषणम् । शुक्लं कषायरसः विरसः । विरसा रसासृग्धातुनाशकाः ।
ये ये रसास्तद्भूतजातास्ते तत्तद्भूतपोषकाः । रसोपरसलोहादिनाधारमहा रसात्पञ्चभूतात्मकाः ये ये महारसा: महारोगनिवर्तकास्तत्तत्कृतिविषयकरसा जारणाभावनात्मकाः ।
For Private And Personal Use Only
४
५
९
१०
११
१२
१३
१५
१६
१७

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347