Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्दशः प्रश्नः
यावत्तनूरुहस्तावत्तनूंषि बिभूति । पर्जन्येनोषधिवनस्प
तयः प्रजायन्ते । पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
1 वनस्पतिप्रेरितो मन्युर्भवति । ईशानो मे मन्यौ श्रितः । मन्युदये । हृदयं माये । अहममृते । अमृतं ब्रह्मणि । ४५ अयुर्वेदज्ञानं नक्षत्रज्ञानपूर्वकम् ।
૬
इत्यायुर्वेदस्य त्रयोदशः प्रश्नः समाप्तः.
अथ चतुर्दशः प्रश्नः.
अश्वनी नक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं अवर्णाधारकपादपद्मं सर्वशरीराधारकम् ।
भरणि - ऋक्षरूपं सप्तत्रिंशत्सिराश्रितं इवर्णजानुपद्म चलनक्रियाकारकगतागतकर्मोपकारकम् ।
293
कृत्तिकाभाधिष्ठितं सप्तत्रिंशत्सिरावृतं उवर्णाश्रितजङ्घापद्मं जङ्गमशरीराधारकम् ।
रोहिणी - ऋक्षरूपं सप्तत्रिंशरिसरावृतं ऋवर्णाश्रितमेढपद्मं प्रजाजननकारकं । सिरावलम्बक - ऋवर्णबोधको रुप जङ्गमशरीरधारकम् ।
मृगशिरोनक्षत्ररूपं सप्तत्रिंशत्सिराश्रितं लवर्णबोधक प्रदेशगतकमलं जलमलाशयधारकम् !
आर्द्रा नक्षत्रात्मकं सप्तत्रिंशत्सिराश्रितं एवर्णज्ञापक पृष्ठप्रदेशकमलं अतिसुखकारकम् ।
1 वनस्पतीत्यादि - ब्रह्मणीत्यन्तं न C कोशे. 3 रतिसुखकारकम् - C.
४४
For Private And Personal Use Only
2 तै. बा. III. 10, 8

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347