Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 330
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दशः प्रश्नः 295 अनुराधानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं छवर्णद्योतकं दक्षिणभुजपनं ऊर्ध्वकायधारकम् । रोहिणी नक्षत्ररूप सप्तात्रंशत्सिरावृतं वामभुजपनं ऊभ्व कायाधारकम् । विचित ऋक्षरूपं सप्तत्रिंशत्सिराधारकजवर्णद्योतकं वाक्ष णबाहुपनं सर्वकर्मोपकारकम् । आषाढऋक्षरूप सप्तविंशत्सिरावृतं झवर्णशापकं वाम बाहुपनं सर्वकर्मोपकारकम् । आषाढनक्षत्रात्मकं सप्तत्रिंशात्सराधारक अवर्णद्योतकं दक्षिणप्रकोष्ठप हस्तकौसल्यद्योतकम्। श्रोणानक्षत्रात्मकं सप्तविंशतिरावृतं स्वर्णबोथकवामप्र कोष्ठपद्मं हस्तकौशल्यज्ञापकम्।। श्रविष्ठानक्षत्रात्मकं सप्तत्रिंशत्सिरावृत ठवर्णयोधक द क्षिणपाणितलपद्मं सर्वार्थाभिनय (ज्ञानमापक) शापकम्। २४ शतभिषा नक्षत्रात्मकं सप्तत्रिशसिराधारकं डवर्णबो धकं वामपाणितलपनं सर्वार्थाभिनयज्ञान (सापकज्ञान) हेतुकम् । प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ढवर्णद्योतकक ण्ठपनं तत्तद्वर्णाश्चिततत्तत्स्वरभेदशापकम् । २६ प्रोष्ठपदानक्षत्रात्मकं सप्तविंशत्सिरावृतं णवर्णद्योतक. श्रीवापमं पश्चप्राणाधारकम् । प्रोष्ठपदानक्षत्रात्मकं सप्तविंशत्सिरावृतं तवर्णबोधका दयपनं इच्छाप्रयत्नात्मज्ञानहेतुकम् । 1 रोहिणीति ज्येष्ठानक्षत्र य नामान्तरम् वर्णविन्यासस्त नकृतः - वितिः इवेदे. तै. सं. IV. 4, 10. 3 तृतीयामिदं प्रोष्ठपदानक्षत्रमधिकमिति भाति. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347