Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra 288 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेश्चा काशगमनम् । ४२ बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशावरणक्षयः । ४३ स्थूलखरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः । ४४ ૬ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च । ४५ रूपलावण्य बलवज्रसंहननत्वानि कायसम्पत् । ग्रहणस्वरूपास्मितान्वयार्थवत्व संयमादिन्द्रियजयः । ततो मनोजवित्वं विकरणभावः प्रधानजयश्च । सत्वपुरुषान्यताख्यातिमात्रस्य सर्वमावाधिष्ठातृत्वं स ४७ ४८ वैज्ञातृत्वं च । तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् । क्षणतत्क्रमयोः संयमात् विवेकजं ज्ञानम् । जातिलक्षणदेशैः अन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः । ५३ तारकं सर्वविषयं सर्वथाविषयमक्रमंचेर्ति विवेकजं ज्ञानम् ५४ सत्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् । ५५ जन्मौषधिमन्त्र तपस्समाधिजाः सिद्धयः । ५६ जात्यन्तरपरिणामः प्रकृत्यापूरात् । ५७ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् १८ ५९ ६० ६१ ६२ निर्माणचित्तान्यस्मितामात्रात् । प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेके बाम् । ४९ ५० ५१ तत्र ध्यानजमनाशयम् । कर्माशुक्ला कृष्णं योगिनस्त्रिविधमितरेषाम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347