Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशः प्रश्नः
287
कायरूपसंयमात् तदा शक्तिस्तम्भे चक्षुःप्रकाशासम्प्र__ योगेऽन्तानम्। सोपक्रम निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञान
मरिष्टेभ्यो वा। मैत्रयादिषु बलानि । बलेषु हस्तिबलानि । प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । भुवनक्षानं सूर्यसंयमात् । चन्द्रे ताराव्यूहशानम् । धुवे तदतिशानम् । नाभिचक्रे कायव्यूहज्ञानम् । कण्ठकूपे क्षुत्पिपासानिवृत्तिः। कूर्मनाड्यां स्थैर्यम् । मूर्धज्योतिषि सिद्धदर्शनम् । प्रातिभावा सर्वम् । हृदये चित्तसंवित् । सत्वपुरुषयोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः __पदार्थात स्वार्थसंयमात् पुरुषज्ञानम् । ततः प्रातिभाश्रावणवेदनादर्शनास्वादवाती जायन्ते । ३६ ते समाधावुपसर्गा व्युत्थाने सिद्धयः। बन्धकारणशैथिल्यात् प्रचारसंवेदनात् चित्तस्य
परशरीरावेशः। उदानजयात् जलपङ्ककण्टकादिषु असङ्ग उत्क्रान्तिश्च । ३९ समानजयात् ज्वलनम्। श्रोत्राकाशयोः सम्बन्धसंयमात् दिव्यं श्रोत्रम् ।
For Private And Personal Use Only

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347