Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 320
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशः प्रश्न: 235 हपूर्वका मृदुमध्याधिमात्रा दुःखाशानानन्तफला इति प्रतिपक्षभावनम् । अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः। सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् । अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः । अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः । शौचात् स्वाङ्गे जुगुप्सा परैरसंसर्गः । सत्वशुद्धिसौमनस्यैकाग्रयेन्द्रियजयात्मदर्शनयोग्यत्वानिच४० सन्तोषादनुत्तमसुखलाभः । कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । स्वाध्यायदिष्टदेवतासम्प्रयोगः । समाधिसिद्धिरीश्वरप्रणिधानात् । स्थिरसुखमासनम्। प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । ततोद्वन्द्वानभिघातः। तस्मिन् सति श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः। ४८ सतु बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसङ्ख्याभिः परि दृष्टो दीर्घसूक्ष्मः। बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः । ततः क्षीयते प्रकाशावरणम् । धारणासु च योग्यता मनसः । स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इव इन्द्रियाणां प्रत्याहारः। ततः परमा वश्यतेन्द्रियाणाम् । इत्यायुर्वेदस्य एकादशः प्रश्नस्समाप्तः. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347