Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra 284 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे सतिमूले तद्विपाको जात्यायुर्भोगाः । तेह्रादपरितापफलाः पुण्यापुण्यहेतुत्वात् । परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाश्च दुःखमेव सर्व विवेकिनः । हेयं दुःखमनागतम् । द्रष्टदृश्ययोः संयोगो हेयहेतुः । प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम् । विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । द्रष्टा हशिमात्रः शुद्धोपि प्रत्ययानुपश्यः । तदर्थ एव दृश्यस्यात्मा । कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । स्वस्वामिशक्तयोः स्वरूपोपलब्धिहेतुः संयोगः । तस्य हेतुरविद्या | तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् । विवेकख्यातिरविलवा हानोपायः । १२ १३ वितर्कबाधने प्रतिपक्षभावनम् । वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमो १४ १५ १६ For Private And Personal Use Only १७ १८ 2 2 2 १९ २१ સર २३ ર૪ २५ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । २६ योगाङ्गानुष्ठानात् अशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः । २७ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ २० टावङ्गानि । २८ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । २९ एते जातिदेशकालसमयानवच्छिन्नाः सविभौमा महाव्रतं । ३० शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः । ३१ ३२

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347