Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
280
आयुर्वेदसूत्रे
शशि स्तिक्तरसा गुल्मव्रणप्रमेहोष्णोदराक्रमिशूलहरा । ६२ विशल्या कटुरसा कफवातहरा विरेचनी । आखुकर्णी स्वादुरसा वातपित्तपाण्डुक्रिमिशोभहरा। ६४ कलला कटुरसा श्वासकासपित्तामयविनाशिनी। ६५ • . . . तिक्तरसः कफवातगुल्मार्शोहरो विरेचकः। ६६ विशल्या तिक्तरसा प्लोहगुल्मोदरकफपित्तापहा । हैमवती कटुरसा कुष्ठपाण्डुशोभक्षयापहा। त्रिवृत् स्वादुरसा वातपित्तप्रशमनी विरचनी । रास्ना कटुरसा शोभवातोदरकफविघातकी । तुरगी कटुरसा वातश्लेष्मक्षयकासनेत्रामयान् जयेत् ।। वर्षाभूस्तिक्तरसा कफपित्तशोभपाण्डुजित् । बला स्वादुरसा वातपित्तज्वरविनाशिनी । पिप्पली स्वादुरसा वातपित्तजिद्रम्य रसायनी । आमण्डा' स्वादुरसा पित्तगुल्मोदरार्तिहरा विरेचनो। ७५ मिसी : कटुरसा वातपित्तज्वरव्रणविनाशिनी बल्या। बला पीवरा स्वादुरसा वातपित्तवणज्वरनेत्रामयापहा । ७७ शालिनी स्वादुरसा वातपित्तजित् बल्या। वामनी कटुरसा वातश्लेष्महरा हत्कण्ठकमीन् हन्ति । ७९ क्रिमिघ्नः 10 कटुरसः वातपित्तजित् क्रिमिनेत्रामयान्हन्ति । ८०
1 कसि-A..C. कफवातगुल्माझेहरा-A&C.
आधुपर्णी-A. कला-A. जिवरा-A. 8 जिण्या --A. . आमन्ता-A&C.
मिशि--B मिशी-A. 9 शालि:-A&C. 10 किमि म:-B&C.
For Private And Personal Use Only

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347