Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकादशः प्रश्नः
लवणो लवणरस उच्यते । सकलशूल पवनापहः ।
2
3
पटुजः कटुरसः रक्तातिसारविदोषघ्नः । सामर्क : कटुरसं गुल्मादनावचनम् ? | गुदाश्च चलादूर्ध्व मेदाश्च द्वयङ्गले तथा । चतुरङ्गुलिमायामं विस्तारं कुक्कुटाण्डवत् ॥ ओमात्महितदण्डेस्मिन् चक्रमध्ये मतेऽनिशम् । अष्टप्रकृतिरूपाऽस्ति कुण्डली सुप्तनागवत् ॥
इत्यायुर्वेदस्य दशमः प्रश्नः समाप्तः.
-3066
अथ एकादशः प्रश्नः.
Acharya Shri Kailassagarsuri Gyanmandir
ते प्रतिप्रसवहेयाः सूक्ष्माः ।
I
ध्यान हेयाः तद्वृत्तयः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।
1 रुच्यते--A.
3 नामक Namak - Salt ?
2. नातः परं B कोशे A प्रभ्यो दृश्यते -
283
[क्लेशतनूकरणार्थः] देहानिलगतिकरणार्थश्च । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । ३ अनित्याशुचिदुःखानात्म सुनित्यशुचिसुखात्मख्यातिरावेद्या॥। ४ दग्दर्शनशक्तयोरेकात्मतेवास्मिता ।
सुखानुशायी रागः ।
दुःखानुशायी द्वेषः ।
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ।
For Private And Personal Use Only
८१
८२
८३
८४
८५
१०
११

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347