Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
278
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
न
आयुर्वेदसूत्र
अरुचिश्वासशीधुहिक्काहृदामयाः प्रपद्यन्ते । जृम्भान्तर्धानात् कण्डूपाण्डुज्वरकुष्ठ विसर्पिदुष्ट कोष्ठा
मयाः प्रपद्यन्ते ।
प्रियालापस्वापनं भेषजम् ।
क्षतजास्रुडिरोधनात् शोभपाण्डुज्वरदोषप्रदो भवति । छर्दितिरोधनात् मोहभ्रमारुच्यनिलातिमन्दकारकाः । ऊर्ध्वधोविरोचनं भेषजम् । चरमधातुविसर्जनकालशसन्निरोधनात् तेजभयुः क्षमो '
भवति ।
मेहातिसारशोभहृदामयाः प्रपद्यन्ते ।
इत्यायुर्वेदस्य नवमः प्रश्नः समाप्तः.
अथ दशमः प्रश्नः.
देहानिलपथगतसुखकालविरुद्ध कर्मकरणं देहविनाशकं
भवति ।
तत्तत्पोषकद्रव्यजन्यं भेषजम् । तत्कालोचितकार्य करणम् ।
यावर तुजातरसाः पोषकाः । अहरहर विकारं निरीक्षयेत् । पथ्योचितान् पोषयेत् । तदुपकारकद्रव्यावलोचनमार्जनं धातुपोषकम् ।
1
क्षयः इति पाठे भिषजः प्रमाणम्.
3 मज्ञवनं ---- A मज्जवनं - C.
3
2
कारणम् - B.
For Private And Personal Use Only
८६
८७
૮
८९
९०
९१
९२
९३
२
३
ક
५
६

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347