Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 आयुर्वेदसूत्रे तत्साजात्यरसवदव्यं पोषकम् । शुक्रशुचिसमये आम्लरसः प्रादुरभूत् । शुक्रश्च शुचिश्च ग्रैष्मावृतू । अम्लरस: अनिलप्रकोपकारकः । अधिकाम्लद्रव्यं पित्तप्रकोपनाशनम् । कफप्रकोपहेतुर्भवति । अधृतं पोषकं कार्यम् । अन्नपानव्यञ्जनाहाराभिभाषणैः कालानुकूलनक्चन्द. नादिकं भेषजम् । एतहतुनैव प्रापयेत् । नभोनभस्यकालयोगालवणरसः प्रपद्यते । नभश्च नभस्यश्च वार्षिकावृतू । अस्थिधातुपोषकः तत्तत्कालोचितकार्यकारणः । अविकारं निरीक्ष्यैतत्प्रयोजयेत् । विसृष्टविण्मूत्राद्विमलाशयः । लवणं पवनं हन्ति कफपित्तहेतुकम् । हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते । इषोजमासयोगाक्तिरसः प्रादुरभूत् । इषश्चोर्जश्च शारदावृतूम् । तिक्तं स्वादु पाके। हीनाधिकतिक्तरसः पित्तकर्फ हन्ति मारुतं कुरुते। दोषहेतुप्रकोपो भवति । प्रादुरभूत्-B. 1 अदृत-- C, अदृशं-B. 3 रोचयेत्-A&C. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347