Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमः प्रश्न:.
277
सहसहस्यकालयोगात्कटुरसः प्रादुरभूत् । सहश्च सहस्यश्च हैमन्तिकावृतू । कटुकातिकटुक: कफानिलं हन्ति पित्तं कुरुते । मांसधातुप्रदो भवति । तपस्तपस्यसमययोगात्कषायरसः प्रादुरभूत् । तपश्च तपस्यश्व शशिरातू। आमाशयस्थितापानानिलातिरोधनात्तत्प्रवर्तकसिरापूरित. गुम्भनादनिलरोधनात्तन्मार्गगानिलप्रकोपनाद्गुल्मायो भवन्ति । उदहृदयकण्ठनासिकाशिरोरुजः। तस्मादन्नपानानिलपूरितं मोचयेत् । पक्वाशयगताननिरोधनं नातिपीडनम् । दोषास्तेनैव वर्धन्ते। जलाशयपूरितमूत्रनिरोधस्तनिरोधरोगहेतुकः। तद्रोधास्सिरापथवेदनाविड्रोधान्त्रवृद्धयजीर्णाक्षिकर्णा
मयप्रदाः। क्षुत्प्रतिहताक्षिकुनिशिरोविन्द्रियदौर्बल्यम् । क्षारतीषणरसाअनघ्राणनमनविलोकनहेतुकम् । क्षुच्छमनाभावजन्या दाहभ्रमबाधिर्यहेतुकुक्षिरुजः प्रजा
यन्ते । तृष्णायास्तथा । दाहतश्चेन्द्रियदौर्बल्यम्। आलस्यातिजृम्भणानलो भवति । तैलाभ्यनाङ्गमर्दनम्। कफनिरोधनाच्छासो भवति ।
For Private And Personal Use Only

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347