Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवमः प्रश्नः
पञ्चदशाहः पक्षः । पक्षद्वयं मासः । मासद्वयं ऋतुः। त्रिऋतु एकायनम् । षड्तयों द्वादशमासास्संवत्सरः।। स वर्षस्तावलनियामकः। . दिनपक्षमासऋतुसंवत्सरायनं कालं करोति । रसभेदाद्विविधफलमन्योन्यं करोति । द्रव्यभेदादुरधिगता बहुकाले बहुविधा भूता भवन्ति । मधुमाधवसमये मधुररसः प्रादुरभूत् । मधुश्च माधवश्च वासन्तिकावृतू । मधुररसः पवनं हन्ति कफप्रकोपहेतुकः। ततोऽधिरसः पित्तं हन्ति कफप्रकोपकारकः । स्वादुस्तिक्ततया पाके भाति। शुक्लधातुस्तेनैव वर्धते। तद्विशुद्धगुणकारकः । स्वस्थास्सप्तधातवः प्रवर्धन्ते । तदाधिकारे सति मधुप्रेरित शुक्लम् । तद्वत्तो मधुरानादनं भेषजम् । स्त्रीपुरुषयोरङ्गाङ्गलिङ्गनं तदा । सर्ववर्णपुंसां तत्तत्प्रियतमाः पोषकाः । तत्तत्काले तत्तद्रसवद्विभाति । 1 यावद्वर्षास्तावद्वाल—B&C. नैतत् B कोशे. 3 स्वस्थानल: सप्तधातवः-A&C. - तद्वद्धौ-सुपाठः. 6 तथा-A&C. सर्वपुंसां-C. सो विभाति-C.
-
For Private And Personal Use Only

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347