Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम: प्रश्न:
संविदा देयम् । वित्तशाठ्यं न कारयेत् । तस्माद्विषयप्रवृत्त्या सुखमेकमनुभूयते । धर्मार्थकामहेतुपूर्वकम् । मध्यमस्सर्वपुरुषार्थः। प्रकाशयेत्पण्डितानाम् । न पीडयेनातिलालयेदिन्द्रियाणि । एवं सततम् । न हिंस्यात्सर्वभूतानि । प्रातरविकारं निरीक्षयेत् । विसृष्टविण्मूत्राहिमलाशयः । सर्वात्मानं स्वशरीरवत्पश्यति । देवब्राह्मणगोऽर्थिनस्सुपूजयेत् । विधिनियमिताचारवान् भुङ्क्ते । आयुरारोग्यमैश्वर्य यशोलोकांश्च शाश्वतान् । अर्कानिलानलनक्षत्रादयः कालचक्रसिद्धाः प्रचरन्ति । विविधसुखं कालचक्रं प्रयच्छति । स कालस्सर्व सृजति । स सर्वजगत्पोषकः । स एव नाशहेतुकः । नित्य नियन्ता स एकः । स एवंवित् । जगदन्नमयं करोति । कालकर्मवशात्तत्तत्फलं प्रददाति ।
इत्यायुर्वेदस्य अष्टमः प्रश्नः समाप्तः.
१०१
१०४
.
नित्यो-A.
AYURVEDA
35
.
For Private And Personal Use Only

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347