Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अष्टमः प्रश्नः
Acharya Shri Kailassagarsuri Gyanmandir
भूतपूर्वजातरसजातरोगास्तत्तद्भूत पूर्वरसादनाज्जात
रोगाः ।
समानजात्यामयहेतुकजातिद्रव्यैः तद्भूतभूतावयवाः प्र
वर्धन्ते ।
दर्शन स्पर्शनाभिभाषणादि' भेदाः प्रदश्यन्ते । जागलानूपसाधारण देशादिक्रमाद्वातकफपित्तामयाः तद्भूतभूतभेषजाः विध्युक्तप्रकारास्स्मृताः । शोधनशमनरूपं 2 द्विप्रकारं भेषजम् । ३ दोषास्तत्रेरिताः ।
4 तैर्देहशोधनं भेषजम् । 'तैर्देहशोधनमश्नं भेषजम् । ऊर्ध्वाधोवस्तिकर्मोपकारकम् ।
तस्मिन् निवर्तकतैलघृतलेह्यादयः पोषकाः । शास्त्रविषयद्रव्यभेदज्ञानवान् भिषक् । सर्वोषधक्षमो रोगी भवेदरोगी । व्युत्क्रमास्ते दोषविकारकाः । विषमगतिविकारकारको रोगः ।
G
अरोगी दोष समगत्या | अहरहरात्मानमेवाभिमंस्यात् । प्रातरुत्थायाभिमतदेवतायाजनम् । तद्रूपलक्षणोपशयाप्तिभिर्निर्धारणम् ।
2 रूपप्रकारं --- A&C.
1 भाषणवि - B.
-
नैतदृश्यते ।
4 - 6 तर्दाहः --- A. B. C.
6 भिगमनं न्यव्यात् – B. भिगमनं स्वस्यात् — A&C.
271
For Private And Personal Use Only
३९
४०
४१
४२
४३
४४
४५
૪૬
४७
થર
૪.
५०
५१
५२
५३
५४
५५
५६
3 A. C. कोशयो

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347