Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमः प्रश्नः
269
वह्निभूतोद्भवमेदस्तिक्तरस: 1 जलमलातिसारनिवर्तकः । ५ वातभूतोद्भवमजान्तर्हितलवणाम्लरसो रसासृग्धातु
रोगनिवारकः । श्वेतपुष्पं मांसरसधातुस्थामयान् हन्ति । पीतपुष्पं मेदोधातुगतविकारविनाशकः । नीलपुष्पं सन्धिमज्जाधातुरोगविकारघ्नः । अनेकपुष्पवद्रव्यं शुक्लहीनबलरोगापहः । रक्तपुष्पाज्जातबीजजन्याः फलसारकाः । श्वेतपुष्पजातबीजजन्याः सारसारकाः । पीतपुष्पजातबीजजन्याः पत्रसारकाः । कन्दाज्जातबीजजन्याः कन्दसारकाः । बीजाज्जातवीजजन्याः बीजसारकाः । पुष्पाज्जातबीजजन्याः पुष्पसारकाः । पीतपुष्पाज्जातश्शुक्लधात्वधोगतविकारप्रकृतिमपहरन
स्वादुरसवञ्चरमधातुपोषकः। श्वेतजन्यजातरसास्तत्पुष्पवन्महीरुहः सकलपवनापहाः । १८ श्वेतपुष्पवत्पादपाः पित्तप्रहारकाः । पीतपुष्पवन्महीरुहः कफामयान् नन्ति । नीलपुष्पवत्तरयः द्वन्द्वयोगरोगान् प्रहरन्ति । एकशाखिनोऽनेक पर्णास्तथा । पृथिव्येकैकजातो 10 रक्तरूपे ।
1 जलमेहाति-A. 2-4 पुष्पी--B. रसास्थिमजा---B. 6 काण्डा-A&C 7 हव-A&C. प्रदहन्ति-B. 9 वर्णा-B&C.
10 रफरूपे' इत्यादि 'द्रव्याणि' इत्यन्तं न A.C. कोशयोदृश्यते ।
For Private And Personal Use Only

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347