Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
268
आयुर्वेदसूत्रे
3035
अब्भूतोद्भवस्वादुरसश्शुक्लधातुगतविकारनिवर्तकः। ८७ स्वस्थेवेवमरिष्टानां कायिकानामेवंविधिः । बालानामेकमासम् । मासकस्याध दिनम्। वातपित्तविकृतिविकारारोचकजातज्वरा न साध्याः। ९१ पवनलेमविकृतश्वयथुविकारजातज्वरो मारकः । ९२ श्लेष्मपित्तविकृतिविकारातिसारजातज्वरः शरीरनाशकः ९३ पित्तपवनविकृतिश्लेष्मविकारारातजातज्वरः प्राणघातकः।९४ वातपित्तश्लेष्मविकृतिसन्द्रियावकारजातज्वरः शरी
रनाशकः । गधारणात्यशनादभिधातजामयानां अन्तरुदोरणाना
मल्पाशनमरसवद्रव्यं क्वचिदृश्यते । अहष्टार्थ वाञ्छन्ति ।
इत्यायुर्वेदस्य सप्तमः प्रश्नः समाप्तः.
अथ अष्टमः प्रश्नः
अहरहस्सरसादनमिच्छन्ति । अरिष्ठगामी रोगहारकः। पृथिव्युद्भवरसासृक्षायरसनेन्द्रियप्रवर्तकरसो रसो
चितकषायनिवर्तकः । अबुद्भवमांसोषणरसः श्वयथुदूषकः ।
माकाशभूतो- C. मासैकसार्थ दिनम् ----C.
For Private And Personal Use Only

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347