Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
270
आयुर्वेदसूत्रे
अनलोत्पादकजाताः पीतधर्ममध्यभूताः । अनेकावयवी 1 पीतप्रभा। अनिलाधिक्यद्रव्याणि दुर्गुणगुणहीननिर्गुणवन्न भासन्ते ।२६ जातरूपानिलरूपे अनेकवणेष्वेकाधिको भवेत् ।
२७ एकैकजातीयानामनेकजन्मनामेवंविधिः । तद्भूतरूपाधिगतवातपित्तकफान्यविकारहेतुज्ञानवानायु
कामो भवति । * दोषप्रभावज्ञानपूर्वकं नाभेरधस्तादूचे हृदिस्थवातपित्तकफाः समस्ता असमस्तास्समग्राण्यामयप्रतिपा
दकाः । यत्रस्था ये रसास्तत्तद्भतजातास्ते धातुपोषकाः। अविकृतास्ते तान्पुष्णन्ति । शुक्लशोणितसन्निपातकास्तथा । मातुराहारजातहेतुकाः तावद्रव्यजा रुजः योनिप्रकृतयचिरावृतास्ताभिरावर्तन्ते । ताभिरभिवर्धन्ते । तेन च लोकोऽभिभूयते । शुक्लशोणितसनिपातकाले वा मातुराहारजातहेतुका
योनिप्रकृतयस्ताभिरावृतास्ताभिरभिवर्धन्ते। ३६ शरीरे शोषकपोषकद्रव्यैस्तथा । . कायकामविकारजाताः मानसिकाश्चाभिघातजाः या• वन्तोऽभिवर्धन्ते यावाव्यजातरोगाः अवयवविका. रहेतुकास्तावद्रव्यजातरुजः प्रपद्यन्ते ।
-
1 पित्रप्रभा इति पाठः. स्थितापुष्यन्ति-A.
2 दोषभाव-A&C. 4 तच्चकिलोको---C.
For Private And Personal Use Only

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347