Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमः प्रश्न: Navin (अ) शुचिमलापहारकम् । पार्थिवावयवयोगात्सर्वरसानुगुणदं भवति । स्वादुरसवद्रव्ययोगाच्छुक्लाभिवृद्धिं करोति । अब्भूताभिवर्धकम् । तत्कालतियोगादम्लरसवजलं पचनपित्तप्रकोपहारकम् १२ * तिन्त्रिका तिक्तरसा ज्वरपित्तापहा । शृंगीसतितं ज्वरातिसारनुत् । *मूर्वी स्वादुरसा विषमज्वरहृद्रोगनाशिनी विषा तिक्तरसा विषमज्वरक्षयतृष्णापहा । 6 कल्यस्तिकरसो रक्तपित्तकुष्ठकण्डूकफरोगतः । नेता तिक्तरसा रक्रपित्तकण्डूव्रणनी। दीपनीरसा भूनिम्या तिक्तरसा कफज्वरतृष्णाप्रकोप हारिणी। कैडयः कटुरसो रुच्यो ग्राही दीपनः कासापहः । रोहिणी तिक्तरसा सर्वज्वरकासजित् । मुस्ता तिक्तरसा कफपित्तज्वरारोचकविनाशिका । तारस्तिक्तरसः मदभ्रमज्वरातिदाहनुत् । वालुकं तिक्तरसं दुष्ट कण्डूविसर्पकविदाहज्बरविनाशकम।२४ तुरुष्का कटुरसो देवताप्रियः 10 कुष्ठफण्डूकासतृष्णाप्रदः। २५ मृगमदः कटुरसः कासपवनहरः हृद्यगन्धप्रदः। २६ उशीरः कटुरसः शीतलहनेत्र रुजापहः । २७ 1 पवन-B. 2 तन्दिका-A&C. 3 संगीस-B. 4 मूला---A&C. वृषा--A&C. कल्यास्तिरसो-A&C. 7 सता---A. दिवनिरसारः - A&C. कुष्ठ-A. 10 कुष्ठकामलकफष्णा -A&C. 11 शीतलकफहन्नेत्र-~A. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347