Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
256
आयुर्वेदसूत्रे
तदन्योन्यसंयोगज्ञानपूर्वकमात्मस्वरूपविज्ञानमानन्दहेतु
कम् । विज्ञानसामग्री आत्ममनोविषयपूर्वकं तत्तद्विषयविज्ञान
स्याश्रयवान् भवति। रोगपापविसर्जनं साश्रयस्थितस्थापकम् । ताभ्यामधिभूतं अभयदं सर्वशरीरधारकं धातुलक्षणम् ।९७ निवर्त्यनिवर्तकविषयविधि ज्ञात्वा विषये नप्रमत्तं साध्या
साध्यविधिनिषेधज्ञानपूर्विका कार्या चिकित्सा। ९८ एकैकशरीरद्रव्यभेदमकैकमेषजम् । पृथिव्युद्भवगुणोऽम्लरसवग्निरसद्रव्ययोश्शेषिकपोषकः। १०० अब्भूतगुणो गतरसवदव्ययोशोषकपोषकः । १०१ तेजोभूतोद्भवावूषणरसान्तर्हितलवणोषणरसौ अम्बुपक्षनयोश्शोषकपोषको।
१०३ पवनभूतोद्भवः सकलरसावगतस्पर्शयोग्यद्रव्यरसापहृत
रसादिकीर्णरकरसस्सकलदोषनिवर्तकः । गगनभूतोद्भवतच्छायात्मभूनिष्ठतिक्तरसाधीनानिलानलो.
मरुज आकाशाधीनकषायरसा यावत्सर्वदोषस्था. मयापहाः ।
१०४ यावद्धातुपोषकद्रव्यादनात्तत्तद्रोगनिवर्तकाः। १०५ विषयविषयाणामात्माभिघातान्मारुतोद्रेकहेतुकम्। १०६ अदनाभिघातजरुजोऽदनाभिघातहेतोरदनजामनिवर्तकनि । वृत्तिः ।
१०७ दुस्साध्या अभिघातजाः ।
१०८ सिरानिवर्तकारशरीरनाशकाः।
1 भूतलक्षणम्-B
१०९
नय
For Private And Personal Use Only

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347