Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 294
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षष्ठः प्रश्नः तत्तद्रोगास्सुसाध्याः । तिक्तरसाद्विरसप्पोडशाहस्सुसाध्यः । तिक्तरसाद्विरसैकरसविरस एकादशाहस्सुसाध्यः । अधिक रसवद्रव्य 'मामयहेतुकम् । 2 ? यद्दोषाहारसातिमात्रका रसास्तोषजनकाः । यावदजीर्ण तावद्रोगः । यावजीर्ण समयो निवर्तकः । 3 4 मधुररसादि सन्निपातज्वरापहम् । गोघृतं सर्वरोगहृत् । आजमाविकं बालरोगविनाशनम् । क्ष्माल्पान लाम्बुजस्वादुरसं पित्तहरम् । पाकाम्लरसः पवनानुगमन्दाक्षिरोगहारकः । सिद्धपाकाजे स्वादुरसः पवनहारकः । 5 अभिपाकरसवस्य मनिला मयनिवर्तकम् । स्वादुबीज लवणाम्लकद्रव्यं सकलपवनापहरम् । आम्लबीजलवणकाण्डस्वादुपत्रादिकं पित्तावृतानिल निवारकम् । Acharya Shri Kailassagarsuri Gyanmandir 1 मामहेतु. 4 रोगादिसन्निपात - A कषायरसशुक्लशरीरनाशहेतुकः । स्वादुरसाश्चरमधातुनाशकरसविनाशकाः । ऊषणरसवत्पोषकमज्जाप्रबोधक पवनहराम्लरसः तदुद्भू तरोगघातकः । 2 यद्दोषहार. 3 B कोशे नास्त्येतत् . 5 अधिकंपात - A 259 ર लवणबीज स्वाद्वम्लगात्रद्रव्यं कफावृतानिलगदापहम् । ५० कषायरसनिभं आ'लगात्रभूरुहं सकलामयापहारकम् । ११ ૧૨ ५३ For Private And Personal Use Only B ३५ ३६ ३७ ૨૮ ३९ ४० ४१ ર ४३ ४५ ४६ ४७ X ५४

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347