Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रश्नः 265 मध्यानिलगतिकृत कार्य घ्राणेन्द्रियमविषाकुरुते । दोषगत्या तद्विषयमविषयीकुरुते । गन्धवतो पृथिवी। मधुमाधवसमयोचित मधुररसोऽरिष्टरोगहारकः । मधुश्च माधवश्च वासन्तिकावृतू । द्वितीय भूतोद्भवस्वादुरसक्रमातिकमाद्विरसो भवति । तद्रसश्चरमधातुपोषकः । तजन्यगुणो विकारकः।। जलमलं अजलजम्बुलं विभाति । यावत्सारविकार निवर्त्यनिवर्तका निवर्तन्ते । तज्जन्यान्यजन्यश्वयथुजन्यमरिष्टसूचकम् । अन्नाद्यनद्यमतिसारसरणं गतायुझपकम् । अनामसार विगतिर्यत्रान्तकालमयात्मिका । कषायरसनिभं आम्लगात्रभूरुहे11 । अविषयविषयानुभव: तत्कार्यनाशकः । साध्यासाध्यज्ञानपूर्विका चिकित्सा । सारविषये विधिज्ञं पण्डितमभिमन्येत । अप्रमत्तश्चिकित्सायाम् । असाध्यात्स्याज्याः। 1 गतकृत---AC. मविषयं कुरुते---B. 3 माधवसंयोजि-AC. 4 द्वितृतीय-B. 5 अजलजम्बुला-A&C. विकारा इति सुपठम्. निवर्तकेन-A&&C. दन्याद्य-A&B&C. 9 अनायासार-A&C. अनायसार--B. 10 कालमयापिका-A. 11 नैतत् A.C. कोशयोरस्ति. 12 नुभवातू-B. 13 कार्या स्वचिकित्सा-A.C. 14 साध्यावषये इति सुपाठः. AYURVEDA 31 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347