Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षष्ठः प्रश्नः Acharya Shri Kailassagarsuri Gyanmandir विना । स एव ज्वरः । धातुक्षयो भवति । पित्तो ह्यूम ज्वरो नास्त्यूष्मणा कषायतिक्तमधुराः पित्तनिवर्तकाः । 1 यद्वह्निस्स्वस्थाने ज्वलितो भवति तदाहारो धातुप्रदो भवति तदानलस्स्वस्थः । तदाहारविहारौ धातुपोषकी । रसासृक्स्वादुमांसाम्लमेदोलवणोऽस्थि तिक्तमज्जोषण 261 शुक्लकषायाः प्रतिपक्षकाः । शुक्ले स्वादु मज्जालः लवणमेदस्तिक्तमांसोषणकषायरसा रसासृग्धातुप्रवर्धकाः । दोषप्रकोप हेतुद्भवदोष एत्र विकारः । यदा विकारमपश्यति तदाऽविकारकरणं कुर्यात् । आप्यं तापहारि । 1 यो वह्नि - A. नैतत् A. कोशेऽस्ति. ७४ ७५ ७६ Ge For Private And Personal Use Only ७८ ७९. ८० ८३ ८४ धातुधारणस्वादुरसवद्रव्यं अनिलजातानलामयभेषजम् । ८५ यद्वसाधिक्यभूतोऽस्ति तद्वसाधिक्यरसो गुणदायकः । ८६ प्रातः पीत्वाऽम्बु आमाशयस्थरोगं विशोधयत् सर्वरी ८१ ८२ गहारकम् । ૨૧૭ पयः पित्तकफपवनस्पन्दहरं श्वासखासज्वरविनाशनम् । ८८ गव्यं धातुविवर्धनम् । भाजं श्वासकासजित् । भकं कफपित्तनुत् । मानुष्यं सर्वदोषघ्नं सन्निपातज्वरनिवारणम् । 2 ज्वरो - A. * * ८९ ९१ ९२

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347