Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
260
आयुर्वेदसूत्रे
तिक्तरसवदस्थिशोषकामयानवर्तकम् । लवणरसोऽन्तस्स्थितामयापहः । लवणरसगुणकमेदोधातु दूषकनिवर्तकः । तिक्तबीजं कटुशाखाशरीरं कफरोगजालामयरसाजाता.
जीर्णज्वरस्य सप्ताहानिवर्तकम् । तावदजीर्णरसो रसान्तरं भवति । तत्तद्रसस्तत्तद्रोगनिवर्तकः । तद्विषमो भवति । 4 पित्तहेतुकाम्लरसाजीर्ण षड्रात्रात्तद्रसान्तरं भवति। ६२ तद्रसस्तहोषजनकः । कफहेतुकलवणरसाजीणं नवरात्रं तावदसान्तरं भवति । ६४ तद्रसस्तदोषजनकः। विरसानजाताजीणेऽपि ज्वरः। यद्विरसानलापाच्यः स्वादुरसः, कषायो यद्भवेदनिलहेतुकः, आम्लविरसस्तिक्तरसः पित्तहेतुकः तद्विरसास्तड्रेषजाः । अनल एव निवर्तकः।। जीर्णाजीर्णाधिवेको जिह्वायां विद्यते नृणाम् । स्वाजल्या हश्यते रसः । यत्रस्था ये रसास्तत्रैव भान्ति । तस्मात्पाचकपित्तं पचत्याहारम् । धातून्पचत्यनिल
-
1 विवर्धकम् --A. 2 पोषक-B. 3 ज्वरः-A&B. 4 दीप्ति-A 5 विरस: कटु-A. 6 अनिल-A. . नल:-B.
For Private And Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347