Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
258
आयुर्वेदसत्रे
सोऽविपक्वो भवति। तस्माद्विषमानलो भवति। यद्रसाजातोऽनलस्तद्रसं पचति । रसानुसरो दोषः। दोषानुसरो रोगः। रोगानुसरो धातुः। धातुप्रचरा दोषाः। आद्यास्त्रयः। पवनप्रकोपं हरन् तद्सानुसरो धातुपोषकः । आद्यास्त्रयो विरसैकताभावात् तदनुगतरोगाः । पवनप्रकोपजाताश्चासाभ्याः । आवाजातरोगस्सद्यो मारकः । द्वितीयाजातश्चतुरहः। तृतीयष्षड्रात्रम् । तत्रैकरसो विरसोऽष्टमे प्राणघातकः । आद्यरसाद्विरसो दशमेऽहनि । अन्त्यरसाद्विरसश्चतुर्दशाहनि । अन्त्यद्विरसरस एकरसो विरसोऽष्टादशेऽहनि। तिक्तास्त्रयो मेदोमांसासृक्प्रचारं प्रवर्धयन्ति । विरसा रसविषमप्रदा भवन्ति । तिक्तात्रय एकदा रसा विरसा भूत्वैकैकमनेकगुणरसा
प्रदर्शयन् नान्यरसोत्पादकोऽनलो भवेत् त्रिस्सप्ता
हान्निवर्तते। 1 रोग:---A. तत्रैकरसो द्विरसो-साद्विरस:-A&B. ३ मनेकरसगुणान्प्रद-B.
For Private And Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347