Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठः प्रश्नः
अन्त्यकालव्यसनादभिघातज इति । क्षयार्शो गुल्मनेत्ररुष प्रवचन हेतुकम् । देहशोषाद्देहपाकाद्देहसारोऽतिसरति ।
स्वादुरसरशुक्ल पोषकः । स्वादुरसविरसश्शुक्लशोषकः । अम्लरसो मज्जाप्रवर्धकः ।
अम्लरसविरसो मज्जाहीनताप्रदः ।
इत्यायुर्वेदस्य पञ्चमप्रश्नः समाप्तः.
अथ षष्ठः प्रश्नः.
लवणरसोऽस्थिदृढकरः । लवणविरसोऽस्थिमृदुकरः ।
तिक्तरसो मेदः प्रवर्धकः ।
तिक्तरसविरसा मेदोऽभिघातकः ।
ऊषणरसो मांसाधिक्यप्रदः ।
ऊपणविरसो मांसहीनताप्रदः ।
कषायरसोऽग्धात्वाधिक्यप्रदः ।
विरसकषायो निर्गतरसासृक्प्रवर्धकः ।
असृगेव रसः ।
असृगेव रसासृक् । विरुद्धद्रव्ययोगाद्विरसो भवति ।
विषमोत्पादको भवति । AYURVEDA
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
33
257
११०
१११
११२
११३
११४
११५
११६
१
२
३
५
६
१०
११
१२

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347