Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पश्चमप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir क्षित्यादिमनोऽन्ताः षडृतव इति । षड्रसास्समरसास्ताः कलारूपाः कलाख्याः प्रत्यहं प्रदृश्यन्ते । क्षितिमग्भक्तकलाः पुष्णन्ति । आपोऽनलपोषिताः । 255 For Private And Personal Use Only ७३ ७४ ७५ ७६ ७७ ૭. ७९ अनिलाइनलः । अनलादाकाशः । 1 अनन्तरं मनः । मनोयुगात्मेत्यभिधीयते । एभिरावृतं शरीरम् । ८१ षट्पदार्थजाताष्षड्रसात्मकास्तत्तद्रव्यादेशा इत्युपदेशः । ८२ तत्तद्रसानास्वाद्य विरक्तमनोज: अन्योन्यमन्योन्यमनु भूयते । स्वत्रस्स्वयमेवंवित् । तत्तल्लोकात्प्रेत्य एतमानन्दमयमात्मानमुपसङ्कामति । एतं विज्ञानमयमात्मानमुपसङ्कामति । एतं मनोमयमात्मानमुपसङ्कामति । इमान्लोकान्कामरूप्यनुसंचरश्नेतत्साम गायन्नास्ते । ऊर्ध्वाधस्तिर्यवखानलो भवति । तच्छाख । प्रविराट्पुरुषस्सर्वमश्नुते । अनामपालनमनामयहेतुकम् । धातुपोषक मानन्द हेतुकम् । रसद्रव्यविज्ञानमानन्दहेतुकम् । 1 अनन्तं --- A ८० ८३ ८५ ८६ ૮૭ ८८ ८९ ९१ ९२ ९३

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347