Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
246
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
लवणरसं विपाचयन् अस्थिधातुस्थाने स्वतेजसा भाति ॥ ४६ ॥
इदं लवणरसवद्रव्यं पथ्यवर्गेषु औषध योगकार्येषु लवणरस वद्भूरुह इति व्यवहाराभावेपि सकलरसानां धातुपोषकत्वं लवणरसेन विना पाकं कर्तुं अशक्यमिति लवणरसत्वं लवणद्रव्ये प्रसिद्धमिति भोज्ययोग्यद्रव्यजनक द्रव्यादिषु लवणरसपाकस्य कर्तुं योग्यत्वात् । अत एव अस्थिधातोर्लवणद्रव्यात्मकत्वेन लवणं समुद्रजलविकारवडवानल कार्यान्तः प्रविष्टत्वेन तद्वडबानलात्मकमिति सुप्रसिद्धमिति भावः ॥
लवणं मेदोरोगहेतुकम् । मेदोधातुशोषकद्रव्यत्वात् । लवणरसः अस्थिधातुपोषकः अनलसजातीयद्रव्यत्वात् सर्वरसोपकारकत्वात् । अत एव पाचकपित्तं लवणरसं विपाचयत्, अस्थिधातुस्वरूपं भजत सकलभारं वहति । लवणरसयोगद्रव्यादनं अस्थिधातुबलप्रदम् । सकलरसयोगवत्त्वेन हि सकलधातुपोषकत्वम् । अतएव लवणरसस्य बड़सानामपि बलप्रदायकत्वम् । शुद्धग्वद्रव्यादनेऽपि लवणरसं विना पाच्या भावात् । शुचिशब्दस्य लवणत्वाभिधाने तु लवणरसो मेदोघातुविकारकारकः, लवणाम्बुजन्यलवणरसद्रव्यत्वात् । तद्विरस - द्रव्यं अस्थिधातुशोषकं भवतीत्यर्थः ॥
1
ननु कषायरसवद्रव्यादनादजीर्णे जाते सति शुक्लधातुशोvaar पवनविकारो जायते । तत्पवनप्रकोपनिवृत्त्यर्थे स्वादुरद्रव्यादनं विधिः । तस्माच्छुक्कुधातुविकारे जाते सति स्वादुरसवद्रव्यादनं विधीयते । कटुरसद्रव्यादनादजीर्णे जाते
1
पाचकाभावाद.
For Private And Personal Use Only

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347