Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
248
आयुर्वेदसूत्रे
तल्लक्षणलक्षितकफप्रकोपस्य पृथिवीद्रव्यसंयोगजन्य त्वात् । तति 'रुद्धद्रव्यादनमपि कफप्रकोपहेतुकम् । कटुरसद्रव्यादनेनैव कफ प्रकोपनिवृत्तिरित्याशयं मनसि निधायाह-ऊषणेति ।
ऊषणरसं विपाचयन् मांसधातुस्थाने स्वतेजसा भाति ॥४८॥ ___सर्वत्र सत्त्वात् पवनप्रकोपकारककफप्रकोपनिवर्तकत्वस्य बहुशो दृष्टत्वात् पवनप्रकोपकारकमिति वक्तुमशक्यत्वाच । तथा हि- सरन्ध्रकाभ्यन्तरधरसिरामार्गगतपवनप्रकोपस्य हतः (?) कफप्रकोपो भवति । कटुरसाधिकद्रव्ये पकाशयगते सति तत्कफप्रकोपं हरतीति वक्तव्यम् ॥
आचार्यस्सर्वचेष्टासु लोक एव हि धीमताम् ।
एष शिरस्तोदो यत्र प्रकाश्यते तत्र कटुरसवहव्यविलेपनं शिरस्तोदनिवर्तकं भवति । किंचानलमन्दादजीणे जाते सति कुक्षी वेदना जायते । तत्र कटुरसद्रव्यादनं निवर्तक भवति । शीतोदकमानेन रसाजीणे सति सर्वाङ्गेषु पवनप्रकोपो जायते । तत्र अनलसंयोगादिना स्वेदनं आमज्वरादीनां निवर्तकं भवति । तत्र पवनप्रकोपस्य निवृत्तिः यदा भवेत् तत्सिरारन्ध्रमार्गगतपवनगतितिरोधानं सर्वत्रापि मांसधातोः कफग्रस्तत्वात् कफप्रकोपे सति पवनगतितिरोधानं कुरुते । तत्र वेदनाऽपि जायते । तत्र पवनप्रकोपकार्यनिवर्तकद्रव्यं वा भेषजं तजनकक प्रकोपनिवर्तकद्रव्यं वा भेषजम् । तत्र पवनप्रकोपनिवर्तकरसवव्यादनमन्तरेण तत्पवनप्रकोपनिवृत्ति कतुमशक्यत्वात् । तस्मात्कटुरसवहब्यं पवनप्रकोपकार्यनिवर्तके
For Private And Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347