Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्रमप्रश्नः
247
मज्जाधातुविकारकारकपवनप्रकोपो जायते । तादृशपवनप्रकोपनिवृत्यर्थ आम्लरसद्रव्यादनं विधीयते । (लवणरसद्रव्यादना. दजीणे जाते सति, तिक्तरसद्रव्यादनादजीणे जाते सति च पवनप्रकोपो जायते । तत्प्रकोपनिवृत्त्यर्थं लवणरसद्रव्यादनं विधीयते । कटुरसद्रव्यादनादर्जाणे जाते सति पवनप्रकोपो जायते । पित्तविकारशुक्लधातुपोषणं करोति । तत्र मूर्छाभ्रमतन्द्रारुचिसर्वाङ्गतोदारतयो जायन्ते । एतद्गणाविर्भावकपवनपित्तप्रकोपहेतुकरसविरसादनादर्जाणे जाते सति तत्र द्वन्द्वदो. षगुणाविर्भावो भवति । तत्र स्वादुरसद्रव्यादनं निवर्तक भवति । तिक्तरसद्रव्यादनकार्य अप्रयोजकं स्यादित्यस्वरसादाह-तिक्तेति। _ तिक्तरसं विपाचयन मेदोधातुस्थाने स्वतेजसा आति ॥ ४७ ॥
पाचकपित्तं तिक्तरसं विपाचयत् मेदोधातुगतं पित्तवि. कारं हरत् तत्स्थाने स्वतेजसा पाचकपित्तजन्यतेजसा स्वयमेव भाति । तिक्तरसादनादजीर्णे जाते सति तजन्यरोगोऽस्थिधातुशोषं करोति । तत्पित्तविरुद्धलवणरसेन पित्तप्रकोपो भवतीत्यर्थः ॥
ननु आम्लरसवाव्यादनादजीणे जाते सति कफप्रकोपो दृश्यते । नत्प्रकोपनिवृत्त्यर्थ कटुरसद्रव्यादनं विधिः । आम्ल. रसविशिष्टगन्धवाव्यत्वं पृथिवीत्वावच्छेदकम् । पृथिवी अन्द्रव्यजन्या सार्द्रद्रव्यत्वात् । तजन्यत्वेन शीतत्वं गुरुत्वम् । ए
1 प्रचालयन्.
For Private And Personal Use Only

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347