Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 287
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 आयुर्वेदसूत्रे अगणितत्वात् कथं प्रजाजननहेतुभूतपनं न प्रतिभासत इति । तथा सति सर्वकालेऽपि त्रिकोणपद्मस्य यावच्छरीरपर्यन्तं सत्वात् प्रजोत्पत्तिस्स्यात् । स्त्रीपुरुषसंयोगव्यतिरकेण प्रजोत्पत्तेरहष्टत्वात् इति नाशङ्कनीयम् । सप्तधातुमयशरीरं शरीरान्तरजन कम् । तस्मात्रिकोणपान्तरं जायत इत्यर्थः । इन्द्रियं प्रजाजननहेतुभूतं न वर्णोत्पादकं बाह्यकर्मकृत्याधारभूतत्वात् । तस्माप्रजाजन्मप्रतिपादनकथनं सर्वकालेऽपि संभावितमिति यत्तदयुक्तमिति तात्पर्यम् । महाशरीरपिपीलिकाशरीराणां इदं त्रिकोणप- सर्वसुखसाधनमिति निश्चित्य प्रवृत्तेईष्टत्वादित्यर्थः । न केवलं त्रिकोणपद्मं न प्रजाजननहेतुकं शुक्लधातोरेव प्रजाजननकार्यहेतुत्वात्। तस्य आधारभूतमात्रत्वेनैव चरितार्थत्वात् । अङ्करोत्पादकबीजावापं विना प्रजाजननकार्यस्यायोग्यत्वादित्यस्वरसादाह-तस्मादिति । तस्मात्तनुरजायत । तस्माच्छाखारीरे भान्ति ॥५१॥ तस्मात्पूर्वोक्तरीत्या स्त्रीणां पुयोगे सति प्रजाजननकार्य शक्यते । अन्यथा तत्सर्वं शाखाशरीरस्य मेह्स्य प्रजाजननहेतुभूतत्वेऽपि (न संभवति ) तन्मेदस्यापि शाखाशररित्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेद्रस्यापि प्रजाजननहेतुत्वामति तन्मस्यापि शाखाशरीरत्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेदस्यापि प्रजाजनन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347