Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्चमप्रश्नः
231
लोहसाधारणमहारसानामन्यद्रव्यसंयोगजन्ययोगकरणं गुण प्रयच्छति । तद्विरसान्तरप्रापकसामग्रीसान्निध्याभावद्रव्यत्वात् ।
ननु यावदोषप्रकोपहेतुकविरसद्रव्याजीर्णजन्यज्वराः तत्तहोषनिवर्तकाः, दोषप्रकोपजनकस्वादुरसविरसद्रव्यजाताजीर्णज-' न्यज्वराः तत्तदोषनिवर्तकाः दोषप्रकोपजनकस्वादुरसविरसद्रव्य जाताजीर्णजन्यत्वात् । अजीर्णजन्यविरसरसाः ज्वरोपद्रवकार्य कुर्वन्ति, तदुपद्रवावशिष्टज्वरनिमित्तकद्रव्यत्वात् ।
ज्वरप्रकोपज्ञानजनकदशोपद्रवरोगाणामुत्पत्ति दर्शयितुं व्याचष्टे-एवमिति । · एवमन्योन्यदोषजाताश्च ॥२९॥
अन्योन्यनिमित्तकज्वरोपद्वाः दशाविर्भवन्ति । श्वासमूछीभ्रम छर्दितृष्णातिसारहिक्काकासाङ्गवेधनमूढातिरोगाः। एते ज्वरोपद्रवा दश । तदुपद्रवाविर्भावजनकसामग्री ज्वरप्रकोपकार्यहेतुभूतामरसविरसविषक्रिमिसंस्पर्शनं यावद्वर्णाधारकपद्मावलम्बकसिरासंस्पर्शजातपवनगतिविकारजन्यतत्तद्रोगकार्यसिरागतपवन-- गतिजन्यरोगात्मकान्योन्यसंसर्गहेतुभूतत्वात् । एवमन्योन्यदोषजातरागाः ज्वरप्रकोपकार्यहेतुका इत्यर्थः ।
ननु विरसाधिक्यजातज्वरः मांसमेदोदोषगत इत्युक्तत्रिविधरसाधिक्यजातज्वरश्चेत् अस्थिमजाधातुपर्यन्तं ज्वरोऽनुधावति । दोषत्रयप्रकोपजनकविरसजातज्वरस्य अस्थिमज्जाधात्वधिरोहकत्वात् । अयं त्रिदोषज्वर इति व्यवहर्तुं शक्यत इत्यत आह-द्विरसेति ।
For Private And Personal Use Only

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347