Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 262
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमप्रश्नः 227 च त्रिंशत्सिरावृतकण्ठदेशपद्मं च षोडशसिरावृतग्रीवान्तस्स्थितपद्मं च पवनगतिधारकसिरारन्ध्रमार्ग रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिक्यसिरासंस्पर्शवशात् जातदोषः सिराङ्गदोषयुक्तस्सामज्वरः पञ्चदशदिवसपर्यन्तं धातुमार्गेषु संचरन् तत्प्रदेशस्थितपद्मप्रतापकामयत्वात् सदोषसिरागतसर्वाङ्गगतज्वरनिटत्या रसधातुरसाजीर्णविरससंस्पर्शवशात् स रसः धातुविकारो भूत्वा शीताझं करोति । ऋ षवर्णजनकश्रोणिप्रदेशपमं त्रिशत्सिरावृतं पफवर्णबोधकषोडशसिरावृतपमं च बभवर्णावलम्बकपञ्चाशत्सिरावृतपनं च वर्णोद्वचनप्रलापनकरम् । सामज्वरः अयं प्रलापदोष इति व्यवहियते । चतुर्दशदिनपर्यन्तं ज्वरावृत्तिः, दोषप्रकोपकालावधिः । एवर्णजनककटिप्रदेशगतचतुस्सिरावृतं सत् यव. रलशवर्णानामुपधाभूतं भवविसिरावृतयवर्णाधिष्ठितरसबन्धनपनं च षोडशसिरावृतरेफवर्णज्ञापकोष्ठपद्मप्रदेशं च लवर्णबोधकद्विसिरातगन्धवाहपद्मं च रसाजीणीवरसाधिकविरुद्धरसजन्यदोषाधिक्यवशात् द्विसिरावृतयवर्णज्ञापकरसबन्धनपद्मस्य षोडशसिरावृतरेफवर्णज्ञापकोष्ठप्रदेशपद्मस्य विकारं कुर्वन् कर्णकुब्जदोषविकारात्मकः बहिरेव ज्वलयन् ज्वरस्सामजातः।। एककारणजन्यसामग्रीजातज्वरः तत्तद्वर्णाधिष्ठिततत्तत्पमावलम्बकसिरासंस्पर्शवशात् तत्तद्वर्णज्ञानभेदविषयकशानं तत्तदोषयुक्तसामज्वरभेदविषयकपूर्वकं तत्तवर्णाधिष्ठितपद्मावलम्बकसामविषयजन्यसिरासंस्पर्शभेदजन्यज्ञानविषयकत्वात्, यन्नैवं तन्नैवं यथा घट इत्यनुमानप्रमाणेन वर्णभेदज्ञानविज्ञानानुभवस्य दोषजन्यज्वरज्ञानाविषयज्ञानानुभववत्त्वादित्यर्थः । ननु सर्वे रोगाः आमरसविरसजातामयाजीर्णविरसविषमात् जातरोगकार्याः एकसामग्रीजन्यसामज्वरसमयभेदात् नानारूपा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347