Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आवश्यक नियुक्तेरव-
चूर्णिः । ॥ १४१॥
योगसञ्चहे आलोच. नायां अट्टन दृष्टान्तः
| गालोचना दातव्या १, आचार्योऽपि प्रदत्तायामालोचनायां निरपलाप: स्यात् , नान्यस्मै कथयेदित्यर्थः २, आपत्सु द्रव्या- दिभेदासु दृढधर्मता कार्या ३ अनिश्रितोपधाने च यत्नः कार्यः ४ शिक्षा आसेवितव्या सा च द्विप्रकारा, प्रहणशिक्षा |
आसेवनाशिक्षा च ५, निष्प्रतिकर्म शरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यं ६, तपसि अज्ञातता कार्या ७, | अलोभश्च कार्य: ८ तितिक्षा-परीषहादिजयः सा कार्या ९, आर्जवं कर्त्तव्यं १०, शुचिना संयमवता भवितव्यं ११, सम्य.
ग्दृष्टि:-सम्यग्दर्शनशुद्धिः कार्या १२ समाधिः-चेतःस्वास्थ्यं स कार्यः १३, आचारोपगः स्यान मायां कुर्यात् १४, तथा विनयोपगः स्यात्, न मानं कुर्यात् १५, धृतिप्रधाना मतिधृतिमतिः सा च कार्या १६ संवेगः कार्यः १७, प्रणिधि. स्त्याज्या, माया न कार्या १८, सुविधिः कार्यः १९, संघस कार्यो न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि २०, आत्मनो दोषोपसंहारः कार्यः । २१, सर्वकामविरक्तता भावनीया २२, मूलगुणोत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं २३-२४ व्युत्सगों द्रव्यभाव मेदभिन्नः कार्यः २५, अप्रमादा कार्यः २६ ‘लवालवे 'त्ति कालोपलक्षणं क्षणे २ सामाचार्यनुष्ठानं कार्य २७, ध्यानसंवरयोगश्च कार्यः ध्यानमेव संवरयोगः २८, वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्यः २९, सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन परिक्षा कार्या ३०, प्रायश्चित्तकरणं कार्य ३१, आराधना मरणान्ते मरणकाले कार्या ३२ ।। आद्यद्वारमाहउज्जेणि अट्टणे खलु सीहगिरिसोपारए य पुहइवई । मच्छियमल्ले दूरस्लकूविए फलिहमल्ले य ॥१२९३
उज्जयिनीपुरी तस्यां जितशत्रुनृपोऽनाख्योऽतिबलवान् [मल्लः], सोपारकपत्तने सिंहगिरिनामा पृथिवीपतिर्मल्लवल्लभः,
॥१४१॥
Jain Education
!
For Private & Personel Use Only
व
w w.jainelibrary.org