Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बावश्यकनियुक्तरव
चूर्णिः । ॥२३॥
६प्रत्याख्यानाध्ययनम् प्रत्या . ख्यानगुणाः ।
फासियं पालियं चेव सोहियं तीरियं तहा। किट्टिअमाराहिअंचेव एरिसयंमी पयइयत्वं ॥१६०७॥
स्पृष्टं-प्रत्याख्यानग्रहणकाले विधिना प्राप्त, पालितं-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं, शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन, तीरितं-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, कीर्तितं भोजनवेलायाममुकं प्रत्याख्यातं तत्पूर्णमधुना मोक्ष्य इत्युच्चारणेन, आराधितमेभिरेवप्रकारैः सम्पूर्णैनिष्ठां नीतं, ईशि प्रयतितव्यं ॥ १६०७ ।। एतदेवाहउवि० ॥ गुरु०॥ भो०॥
एतद्गाथात्रयमन्यकर्तृकं [न क्वापि लब्धं ] प्रत्याख्यानगुणानाहपञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाई । आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ १६०८ ॥
तुइव्यवच्छेदनं स्यात् तद्विषयाभिलापनिवृत्तिः ।। १६०८ ॥ तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ॥१६०९॥ ___ अतुलः उपशमः-माध्यस्थ्यपरिणामः स्यात् ॥ १६०९ ॥ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुत्वं तु।तत्तो केवलनाणं तओ अ मुक्खोसयासुक्खो॥१६१०॥ ___ ततः प्रत्याख्यानाच्छुद्धाचारित्रधर्मः स्फुरति, कर्मविवेकः-कर्मनिर्जरा, ततश्चारित्रधर्मात् , ततः कर्मविवेकात् क्रमेणापूर्वकरण, ततः श्रेणिक्रमेण केवलज्ञानं, ततश्च मोक्षः सदासौख्यः ॥ १६१० ॥ इदं च प्रत्याख्यानमुपाधिमेदादश
॥ २७३॥
For Private
Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338