Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यकनियुक्तरवचूर्णिः ।
६ प्रत्याख्यानाध्ययनम् १० प्रत्याख्यानानि।
व। २७१ ॥
सूरे उग्गए णमोक्कारसहितं पञ्चक्खाति चउविहपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थणाभोगेणं सहसाकारेणं वोसिरामि । (सूत्रम् ) ।
सूत्रस्पर्शिकनियुक्त्या एतदेवाहअसणं पाणगं चेव खाइमं साइमं तहा । एसो आहारविही चउबिहो होइ नायहो ॥ १६०१ ॥ ___ अशनं मण्डकौदनादि, पानकं द्राक्षापानादि, स्वादिम फलादि, स्वादिमं गुडादि ॥१६०१॥ समयपरिभाषया शब्दार्थमाहआसं खहं समेई असणं पाणाणुवग्गहे पाणं। खे माइ खाइमंति य साएड गुणे तओ साई॥१६०२॥
आशु-क्षुधां शमयतीत्यशन, प्राणानां-इन्द्रियादिलक्षणानामुपग्रहे यद्वर्तते तत् पानं, खमिति-आकाशं तच्च मुखविवरM मेव, तस्मिन्मातीति खादिम, स्वादयति गुणान्-रसादीन् संयमगुणान्वा [यतः] ततः स्वादिम, हेतुत्वेन तदेव स्वादयती.
त्यर्थः ।। १६०२ ।। चालनामाहसवोऽविय आहारोअसणं सवोऽविवुच्चई पाणं । सबोऽवि खाइमंतिय सवोऽवि य साइमं होई ॥१६०३ ॥
यद्यनन्तरोक्तपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽप्यशनं ॥ १६०३ ॥ संयमोपकारकमस्त्येवं कल्पनायाः, अन्यथा दोषः, तथाचाह
२७१।
Jain Education Inter
For Private & Personel Use Only
ainelibrary.org
Loading... Page Navigation 1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338