SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरवचूर्णिः । ६ प्रत्याख्यानाध्ययनम् १० प्रत्याख्यानानि। व। २७१ ॥ सूरे उग्गए णमोक्कारसहितं पञ्चक्खाति चउविहपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थणाभोगेणं सहसाकारेणं वोसिरामि । (सूत्रम् ) । सूत्रस्पर्शिकनियुक्त्या एतदेवाहअसणं पाणगं चेव खाइमं साइमं तहा । एसो आहारविही चउबिहो होइ नायहो ॥ १६०१ ॥ ___ अशनं मण्डकौदनादि, पानकं द्राक्षापानादि, स्वादिम फलादि, स्वादिमं गुडादि ॥१६०१॥ समयपरिभाषया शब्दार्थमाहआसं खहं समेई असणं पाणाणुवग्गहे पाणं। खे माइ खाइमंति य साएड गुणे तओ साई॥१६०२॥ आशु-क्षुधां शमयतीत्यशन, प्राणानां-इन्द्रियादिलक्षणानामुपग्रहे यद्वर्तते तत् पानं, खमिति-आकाशं तच्च मुखविवरM मेव, तस्मिन्मातीति खादिम, स्वादयति गुणान्-रसादीन् संयमगुणान्वा [यतः] ततः स्वादिम, हेतुत्वेन तदेव स्वादयती. त्यर्थः ।। १६०२ ।। चालनामाहसवोऽविय आहारोअसणं सवोऽविवुच्चई पाणं । सबोऽवि खाइमंतिय सवोऽवि य साइमं होई ॥१६०३ ॥ यद्यनन्तरोक्तपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽप्यशनं ॥ १६०३ ॥ संयमोपकारकमस्त्येवं कल्पनायाः, अन्यथा दोषः, तथाचाह २७१। Jain Education Inter For Private & Personel Use Only ainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy