SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्तेरव चर्णिः । ॥२७२ ध्ययनम् जइ असणमेव सवं पाणग अक्विजणमिसेसाणं। हवइय सेसविवेगो तेण विहत्ताणि चउरोऽवि१६०४ ।६ प्रत्यायद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जन-उदकादिपरित्यागे शेषाणामाहारभेदानां ख्यानानिवृत्तिर्न कृता स्यादिति शेषः, मवति च शेषविवेक:-शेषाहार मेदस्यागः, न्यायोपपनत्वात् , स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, एवं तु सामान्यविशेषभेदनिरूपणं सुखावसेयं सुखश्रद्धेयं च स्यात् ।।१६०४॥ तथा चाह ११.प्रत्याअसणं पाणगं चेव खाइमं साइमं तहा । एवं परूक्यिमी सहहिउ जे सुहं होइ।। १६०५॥ ख्यानानि। श्रद्धातुं सुखं स्यादुपलक्षणार्थवादीयते पाल्यते च सुख ॥ १६०५॥ आइ-मनसाऽन्यथा सम्प्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्थति, गुरुणापि तथैव दत्तं अत्र के प्रमाणे ?, उच्यते, शिष्यस्य मनोमावः, आह चअन्नस्थनिवाडिए वंजणमि जोखलमणोमओभावोतंखल पञ्चवखाणंम पमाणं कंजणच्छलणा९६०६ अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शन्दे यः खलु मनोगतो भावः प्रत्याख्यातुरधिकतरसंयमयोगकरणाक्षिप्तचेतसः, न तु तथाविधप्रमादान , तत् खलु प्रत्याख्यानं प्रमाणं, न प्रमाणं व्यञ्जनं, च्छलना असो व्यञ्जनमात्र, तदन्यथाभावसद्भावात् ॥१६०६॥ इदं च प्रत्याख्यानं प्रधाननिर्जराकारणं इति विधिवदनुपालन यं, तथा चाह ॥२७॥ Jan Education inte For Private Personel Use Only helibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy