SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आवश्यक-रागेण वदासणव | रागेण व दोसेण व परिणामण वन दूसियं जंतु।तं खलु पच्चक्खाणं भावविसुद्धं मुणेयत्वं ॥२५१॥(भा०) ६प्रत्यानिर्युक्तेरव- रागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिगामेन च-इहलोकाद्याशंसालक्षणेन न दूषितं यदेव तदेव ख्यानाचूर्णिः । प्रत्याख्यानं भावशुद्धं ।। २५१॥ ध्ययनम् ॥ २७० ॥ एएहिं छहिं ठाणेहिं पच्चक्खाणं न दूसियंजंतु। तं सुद्धं नायवं तप्पडिवक्खे असुद्धं तु ॥२५२॥ (भा०) ||२० प्रत्या एभिः पभिः स्थानकः श्रद्धानादिभिः प्रत्याख्यानं न दृषितं यदेव ॥ २५२ ॥ परिणामेन वा न दषितमित्युक्तं ख्यानाना तत्र परिणाममाहथंभा कोहा अणाभोगा अणापुच्छा असंतई। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं॥२५३॥भा० (पञ्चक्खाणं समत्तं) स्तम्भात यथा एप मान्यतेऽहमपि प्रत्याख्यामि येन मान्यो भवामि, क्रोधान्न मुझे, अनामोगात् किं मम प्रत्याख्यातं इति न जानाति, अनापृच्छातः स्वेच्छया असंरच्या (असदिति) नास्त्यत्र किश्चिद्भोक्तव्यं वरं प्रत्याख्यातमिति, परिणामश्चाशुद्धः प्राग्व्याख्यातः, 'अबाउ'चि अहमपि प्रत्याख्यामि मा निःसारयिष्यन्तीति, एवं न करपते, तस्माद्विद्वान् प्रमाणं, सोऽन्यथा न करोति तस्य शुद्धं स्पादित्यर्थः ॥ २५३ ॥ प्रत्याख्यानमिति द्वारं व्याख्यातं, अत्रान्तरेऽध्ययनशब्दार्थः पूर्ववत् , सूत्रालापकनिष्पन्ने निक्षेपे सूत्रं ॥२७॥ Jain Education in For Private & Personel Use Only Jw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy