________________
६ प्रत्या आवश्यक- पञ्चक्खाणं सबन्नुदेसि जं जहिं जयाकाले। तं जो सद्दहइ नरोतं जाणसु सदहणसुद्धं ॥२४६॥(भा.)
ख्यानानियुक्तरव- यत्सप्तविंशतिविधस्यान्यतमत् , सप्तविंशतिविधं च पञ्चविध साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं
ध्ययनम् चूर्णिः । द्वादशविधश्रावकप्रत्याख्यानं, 'यत्र' जिनकल चतुर्यामे पञ्चयामे वा श्रावधम्म वा, 'यदा' मुभिक्षे दुर्मिक्षे वा
१० प्रत्या॥ २६९॥ पूर्वाद्वेऽपरावे वा, 'काल' इति चरमकाले ॥ २४६ ।।।
वख्यानानि। पच्चक्खाणंजाणइ कप्पे जंजंमि होइ काम्यत्वं । मूलगुणे उत्तरगुणे तंजाणसुजाणणासुद्धं ॥२४७॥(भा.)
करपे-जिनकल्पादौ यत्प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मलोतरगुणविषय २४७ ॥ किइकम्मस्स विसोही पउंजइ जो अहीणमहरित।मणवयणकायगुत्तोतंजाणसु विणयओसुद्धं २४८भा०
विनयतो विनयेन शुद्धं ॥ २४८॥ अणुभासइ गुरुवयर्ण अवखरपयवंजणहिं परिसुद्धं पंजलिउडो अभिमुहोतं जाणसु भासणासुद्धं २४९भा० NI कृतकृतिकर्मा प्रत्याख्यानं कुर्वननुभाषते गुरुवचनं, लघुतरेण शब्देन भण तीत्यर्थः, अक्षरपदव्यञ्जनः परिशुद्धं, नवरं Mगुरुभणति कोसिरह [शिष्यः ] वोसिरामीति ॥ २४९ ॥
| कंतारे दुभिक्खे आयंके कामहई समुप्पन्ने। जे पालियं मानतं जाणसु पालणासुद्धं ॥२५॥ (मा.) २१९ ॥
Jain Education Intan
For Private & Personel Use Only
w.jainelibrary.org