Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 336
________________ बावश्यक नियुक्तरव चर्णिः । १२८४॥ इहलोके धम्मिलादय उदाहरणं, दामन कादयः परलोके, धम्मिलज्ञातमिदं-कुशाग्रपुरे मार्थवाहसुरेन्द्रदत्तभार्यासुभद्रा- | प्रत्यासुतो धम्मिलः द्वासप्ततिकलादक्षो यौवने धर्मपरोऽनिच्छ नपि यशोमती कन्यां परिणायितः पित्रा, विषय परामुखो ख्यानाबलान्मात्रा दुर्ललितगोष्ट्यां क्षिप्तः, वसन्ततिल कावेश्यासक्तः पित्रादिपूरितधनो द्वादशाब्दी तत्रैव तस्थौ। निर्द्धनत्वेऽकया ध्ययनम् त्यक्तः, मातापित्रोर्मरणं पत्न्याः पितृगृहगमनं च, स ज्ञात्वा दुःखी मृत्यर्थमुद्याने गतः, तत्र चागडदत्तराजनत्वा प्रत्यास्वदःखमकथयत् , साधुना आसक्तानां दुःखस्य किं वाच्यं इति सचरित्रकथनपूर्वकं बोधितोऽपि न विषयेच्छामत्यजत , ख्यानफले तपसेष्टप्राप्तिरिति च मुनिवचः श्रुत्वा द्रव्यमाधुलिङ्गमादाय षण्मासान् आचाम्लान्य करोत् , ततो मुनि नत्वा वेषं मुक्त्वा धम्मिलाभूतगृहपर्वतकन्दरं गतः, सुप्तस्य तस्य देवी आख्यत्-अस्मात्तपसः खेचरामात्यनृपाणां द्वात्रिंशत्कन्यास्त्वं प्राप्स्यसि, अथ काचित् स्त्री द्वारे आगत्य ऊचे-भो धम्मिल्ल ! इहागच्छ रथमारुह इत्याकर्ण्य रथारूढः प्रयाति प्रातस्तं पिशाचप्रायं दृष्ट्वा दीनां स्थान्तःस्था कन्या धात्री निर्भर्स यति स्म, ग्रामे कयापि हयं सशल्यं चिकित्सितवान् , धम्मिल्लो हयस्वामिना सत्कृतो दृष्टान्ताः । रात्रि स्थापितः, धम्मिल्लपृष्टा धात्री कन्याचरित्रमाह-मागधपुरेऽमित्रदमनस्य राज्ञः सुता विमला, इयं च पुरुषद्वेषिणी सरेन्द्रदत्ताङ्ग धम्मिल्लं दृष्ट्वा रक्ता भूतगृहे पाणिग्रहणार्थ स सङ्केतितोऽपि नागात् , स्वामिहागतं दृष्ट्वा विरक्ता इयं, अहं त्वस्या धात्री कमला, क्रमेण त्वयि रक्तामिमा करिष्यामि, चमायां गतो नृपसुतरविशेखरेण कलावानिति अभ्यर्थ्य प्रासादे धनपूरिते स्थापितः, धम्मिल्ले प्रियानुरक्ताऽभूत , तत्र राजसुता कपिला परिणीता, एवमपरा अपि परिणीताः। यशोमतीवसन्ततिल-10 कादिचतुस्त्रिंशद्वधूभोगान् बुभुजे, प्राग्मवे स वसुनन्दः पश्च मत्स्यान् रक्षितवान् , ततो मृतः पल्लीपतिसुतोऽनशनेन | यां गतो नृपसुतरांवशख रिणीताः। यशोमता ॥२८४ ॥ Jain Education Intel For Private & Personel Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338