Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यक
निर्युक्तेव
चूर्णिः ।
| २८२ ॥
Jain Education Interna
पञ्चकखाएण कया पच्चक्खाविंतएव सूआए (उ) । उभयमवि जाणगेयर चउभंगे गोणिदिट्टंतो ॥१६२७॥
प्रत्याख्याता - गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्यारूपापयिवर्षपि शिष्ये सूचा - उल्लिङ्गना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यान्तरेण सम्भवति, अत्र ज्ञातरि अज्ञातरि च चतुर्भङ्गः, तत्र चतुर्भङ्गे गोदृष्टान्तः ।। १६२७ ।। भावार्थं स्वयमेवादमूलगुण उत्तरगुणे सवे देसे य तह य सुद्धीए । पञ्चक्खाणावहिन्नू पच्चक्खाया गुरू होइ ॥ १६२८ ॥ मूलगुणेषु उत्तरगुणेषु च, 'सवे देसे यति ' सर्वमूलगुणेषु देशमूलगुणेषु च एवं सर्वोत्तरगुणेषु देशोचरगुणेषु च, तथा च शुद्धौ पधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः प्रत्याख्याता गुरुर्भवति ।। १६२८ ।। कि कमाइ विहिन्नू उवओगपरो अ असढभावो अ । संविग्गथिरपन्नो पञ्चक्खाविंतओ भणिओ १६२९ कृतिकर्मादिविधिज्ञः- वन्दनाकारादिप्रकारज्ञः उपयोगपरच अशठभावश्च संविग्नो-मोक्षार्थी स्थिरप्रतिज्ञः प्रत्याख्यापयिता- शिष्य एवम्भूतो भणितः ।। १६२९ ।।
इत्थं पुण चभंगो जाणगइ अरंभि गोणिनाएणं । सुद्धासुद्धा पढमंतिमा उ सेसेसु अ विभासा ॥१६३०॥
अत्र प्रत्याख्यातुः प्रत्याख्यापयितुश्च चतुर्भङ्गः - जानन् जानतः प्रत्याख्यानं कारयति शुद्धं प्रत्याख्यानं, जानन् अजान को ज्ञापयित्वा कारयति यथा तेऽमुकं प्रत्याख्यातं इति शुद्धं, अजानन् जानत: अयमपि तथाविवगुरोरभावे गुरुमच्या गुहेः स्थाने पित्रादिकं साक्षिणं कुर्वतः शुद्धः, अन्यथा त्वशुद्धः, अजानच जानतो ऽयुद्धमेव, अत्र दृष्टान्तो गावः, यदि मां प्रमाणं
For Private & Personal Use Only
६ प्रत्या
ख्याना
ध्ययनम्
प्रत्या
रुपाता प्रत्यारूपापविता च ।
॥ २८२ ॥
w.jainelibrary.org
Loading... Page Navigation 1 ... 332 333 334 335 336 337 338