Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बावश्यक नियुक्तरवचूर्णिः । २८५॥
६प्रत्याख्यानाध्ययनम् नयमतम्।
धम्मिल्लो जातस्त्वं इति धर्मरुचिगुरुवचः श्रुत्वा विरक्तः प्रव्रज्याऽच्युते गत्वा ततश्यत्वा महाविदेहे सेत्स्यति, आदिशब्दादामौषध्यादयो गृह्यन्ते । दामनकज्ञातं यथा-राजपुरे कुलपुत्रको मत्स्यमांसं प्रत्यारूपाय दुर्भिक्षे मृतोऽनशनेन राजगृहे मणिकरश्रेष्ठिसुतो दामनको जातः, मार्या कुलमुच्छिन्नं, स क्रमेण सागरपोतमार्थवाहगृहस्वामी जातः, धर्मानुष्ठानेन स्वर्गतः ॥ १६३४ ॥ अथ प्रधानफलमाह| पञ्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिटुं। पत्ता अणंतजीवासासयसुक्खं लहुं मुक्खं ॥१६३५॥
सुगमा ॥ १६३५ । नयमतमाहनायंमिगिहियत्वे अगिहियवमि चेव अत्थंमि। जइअवमेव इह जो उवएसो सो नओ नाम ॥१६३६॥
ज्ञाते ग्रहीतव्ये-उपादेये अगृहीतव्ये-हेये उपेक्षणीये चशब्दाक्षिप्ते ज्ञाते एवार्थे ऐहिकामुमके यतितव्यमेव इति य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो ज्ञाननयः, अयं च सम्यक्त्वश्रुतमामायिकद्वयमेवेच्छति ज्ञानात्मकत्वादस्य, तथा ज्ञाते गृहीतव्येऽग्रहीतव्ये चार्थे यतितव्यमेव इति य उपदेशः क्रियाप्राधान्यख्यापनपरः स क्रियानयः, अयं च देशविरतिसर्वविरतिसामायिकद्वयमेवेच्छति । ननु किमत्र तचं ?, उच्यतेसबेसिपि नयाणं बहुविवत्तवयं निसामित्ता।तं सवनयविसुद्धं जं चरणगुगढिओ साहू ॥ १६३७ ।।
Jain Education Intemanona
For Private & Personel Use Only
wjainelibrary.org,
Loading... Page Navigation 1 ... 335 336 337 338