Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 335
________________ आवश्यक- नियुक्तरवपणिः । वा २८३॥ स्वामी विजानाति गोपालोऽपि जानाति तदा द्वयोर्जातोः स्वामी सुखं मृतिं ददाति गोपालथ गृहाति, शेषयोमध्ययोर्विभाषा ॥ १६३० ।। उक्तः प्रत्याख्याता, प्रत्यारूपातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाहदवे भावे य दुहा पञ्चक्खाइव्वयं हवइ दुविहं । दबंमि अ असणाई अन्नाणाई य भावंमि ॥ १६३१ ॥ . द्रव्ये प्रत्याख्यातव्यमशनादि, अज्ञानादि तु मावे ॥ १६३१ ॥ अथ परिषदमाहसोउं उवट्ठियाए विणीयवक्खित्ततदुवउत्ताए । एवंविहपरिसाए पच्चक्खाणं कहेयवं ॥ १६३२ ॥ श्रोतुं सम्यग उपस्थिताया विनीताया अभ्याक्षिप्तायातदुपयुक्तायाः परिषदः ॥ १६३२ ॥ अथ कथन विधिरुच्यतेपूर्व मूलगुणरूपः साधुधर्मः कथ्यते, तदशक्तस्य श्राद्धर्मः, उत्तरगुणेष्वपि पाण्मासिकमादौ कृत्वा यद् यस्य योग्य तत्तस्य दातव्यं, अथवायं कथनविधि:आणागिज्झो अत्थो आणाए चेव सो कहेयवो।दिटुंति उदिटुंता कहणविहि विराहणा इयरा ॥१६३३॥ आज्ञा-आगमस्तद्ग्राह्यः-तद्विनिश्चयः अर्थः, अनागतातिकान्तप्रत्याख्यानादिः आजयत्र आममेनैव असौ कथयितव्यः | न दृष्टान्तेन, तथा दार्शन्तिका-दृष्टान्तपरिच्छेद्यः प्राणातिपानाधनिवृत्तानां एते दोषाः स्युः, एवमादिदृष्टान्तात्-दृष्टान्देन कथयितव्यः, कथनेऽयं विधिः, विराधना इतरथा ॥ १६३३ ॥ अथ फलमाहपच्चक्खाणस्स फलंइहपरलोए अ होइ दुविहंतु। इहलोइ धम्मिलाई दामनगमाई परलोए ॥१६३४॥ ६ प्रत्यारुयानाध्ययनम् प्रत्यारूपातम्य कथनविधिः ॥ २८३ ॥ in Education Intel For Private Personal Use Only rainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338