Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
बावश्यक-नाषोडशावलिकामगाः, एवमावलिकाक्रमेण निमन्त्रणा कार्या, मुख्यतः प्रथमभने दातव्यं, अमावे यावच्चरमे, प्रचुरपारि
६ प्रत्यानियुकेरव. ष्ठापनिकायां सर्वेषां दातव्यं, एवमाचाम्ल कतः षष्ठभक्तिकस्य षोडशमङ्गाः, एवमष्टमभक्तिकस्यापि, एवमाचाम्ल कृतो ख्यानानिर्विकृतिकस्य च, नवरमाचाम्ल कृतो दातव्यं, एवं सर्वत्र यत्राधिकं तपस्तत्र दातव्यं ।। १६२४ ॥ तच्च पारिष्ठापनिक
किंध्य यनम् स्वरूपं १, इत्यत आह
पारिष्ठा१२८१
विहिगहियं विहिभुत्तं उवरियं जं भवे असणमाई। तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं ॥१६२५॥ पनिकं किं (विहिगहिअं विहिभुत्त)तह गुरूहि (जं भवे)अणुन्नायं। ताहे वंदणपुवं भुंजइ से संदिसावेडे(पाठान्तर) स्वरूपम् ।।
विधिना अलुब्धेन गृहीतं, पश्चान्मण्डल्यां कटप्रतरच्छेदादिना विधिना भुकं, एवंविधं पारिष्ठापनिकं यदा गुरुर्भणतिआर्य ! इदं पारिष्ठापनिकं इच्छाकारेण भुक्षय इति, तदा तस्य कल्पते वन्दनं दचा सन्दिश्य भोक्तुं ॥१६२५।। अत्र चतुर्भङ्गी- चउरो य हुंतिभंगा पढमे भंगमि होइ आवलिया। इत्तो अतइयभंगो आवलिया होइ नायव्वा ॥१६२६॥ ||
विधिगृहीतं विधिभुक्तं १ विधिगृहीतमविधिभुक्तं २ अविधिगृहीतं विधिभुक्तं ३ अवधिगृहीतमविधिभुक्तं ४, प्रथमभने कल्पते पूर्वोक्तावलिकानां भोक्तुं, द्वितीयः परिष्ठाप्यते, ईदृग् यो ददाति यश्च भुते द्वयोरपि विवेकः क्रियो, अपुन:कारेण वोपस्थितयोः पञ्चकल्याणकं दीयते, तृतीये तु कल्पते, चतुर्थे न ॥ १६२६ ॥ व्याख्यातं मूलद्वारगाथोपन्यस्तं प्रत्याख्यानं, अथ प्रत्याख्याता उच्यते, तथा चाह
|| २८
१।
Jain Education in
For Private Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338